- पर्यनुयोगः _paryanuyōgḥ
- पर्यनुयोगः 1 An inquiry with the object of contra- dicting or refuting a statement (दूषणार्थं जिज्ञासा Halāy.); पर्यनुयोगो नाम स भवति यः स्वपक्षं साधयति विपक्षस्य च प्रतीपमा- चरति ŚB. on MS.3.1.12; एतेनास्यापि पर्यनुयोगस्यानवकाशः Dāy. B.-2 Asking, inquiring.-3 Censure, reproach.
Sanskrit-English dictionary. 2013.